Śrīkoṣa
Chapter 26

Verse 26.19

तेकवृक्षं च खदिरं सालं तिन्दुकमेव च ।
चम्पकं चाष्टकं चैव क्रमुकं नालिकेरकम् ॥ २६।१९ ॥