Śrīkoṣa
Chapter 4

Verse 4.1

चतुर्थो ऽध्यायः
विष्वक्सेनः---
अतः परं प्रवक्ष्यामि शिलाग्रहणमुत्तमम् ।
द्विविधा तु शिला ग्राह्या पर्वतेषु धरासु च ॥ ४।१ ॥