Śrīkoṣa
Chapter 4

Verse 4.2

पर्वतान् प्रथमं वक्ष्ये येषु शैलेषु गृह्यते ।
त्रिकूटो हेमकूटश्च कैलासो गिरिसत्तमः ॥ ४।२॥