Śrīkoṣa
Chapter 26

Verse 26.35

नवहस्ताच्च नू(न्यू?)नं वै महागेहे तु नेष्यते ।
यो मोहात् कुरुते तस्मिन् क्रिया भवति निष्फला ॥ २६।३५ ॥