Śrīkoṣa
Chapter 26

Verse 26.38

उत्कुञ्चितं वामपादं दक्षिणं पृष्ठतः स्थितम् ।
गगने गमनारम्भं पक्षविक्षेपणान्वितम् ॥ २६।३८ ॥