Śrīkoṣa
Chapter 26

Verse 26.40

करण्डमकुटं नीलवाससं प्रियदर्शनम् ।
सुरक्तपाण्यङ्घ्रितलं दंष्ट्राभ्यामुज्ज्वलाननम् ॥ २६।४० ॥