Śrīkoṣa
Chapter 4

Verse 4.3

मन्दरो माल्यवांश्चैव निषधो नीलपर्वतः ।
मेरुः सह्यश्च विन्ध्यश्च किष्किन्धो गिरिसत्तमः ॥ ४।३ ॥