Śrīkoṣa
Chapter 26

Verse 26.42

पद्मो दक्षिणकर्णे तु महापद्मस्तु वामतः ।
शङ्खः शिरः प्रदेशे तु गुलिकस्तु भुजान्तरे ॥ २६।४२ ॥