Śrīkoṣa
Chapter 26

Verse 26.44

वासुकिः शङ्खपालश्च पीतौ चन्द्रोद्भवौ नृपौ ।
महाक्ष(-ब्ज?) तक्षकौ वेश्यौ शुक्लौ वारिसमुद्भवौ ॥ २६।४४ ॥