Śrīkoṣa
Chapter 26

Verse 26.45

पद्मकर्कोटकौ शूद्रौ कृष्णौ वायुसमुद्भवौ ।
लिखित्वा गरुडं तत्र छत्रं चोपरि कल्पयेत् ॥ २६।४५ ॥