Śrīkoṣa
Chapter 4

Verse 4.4

वेङ्कटो दर्दरश्चैव श्रीगिरिश्चित्रकूटकः ।
एवम्भूतान् समन्वीक्ष्य पुरतः प्रणमेत् सदा ॥ ४।४ ॥