Śrīkoṣa
Chapter 26

Verse 26.51

दर्पणं वारुणे भागे वृषभं वायुगोचरे ।
सोमे तु मत्स्ययुग्मं तु कुम्भमीशानगोचरे ॥ २६।५१ ॥