Śrīkoṣa
Chapter 26

Verse 26.52

एवं तु मङ्गलान्(?)न्यस्य पूर्वादिक्रमयोगतः ।
पूजयेत् कलशेष्वष्टमङ्गलानि यथाक्रमम् ॥ २६।५२ ॥