Śrīkoṣa
Chapter 26

Verse 26.53

वासोभिर्वेष्टितेष्वेषु निक्षिप्तकनकेषु च ।
वासांसि मध्ये संस्तीर्य गरुडं तत्र शाययेत् ॥ २६।५३ ॥