Śrīkoṣa
Chapter 26

Verse 26.55

वारिपूर्णं सुसंवीतं सदशेनाहतेन तु ।
शुक्लेनाम्बरयुग्मेन मृदुना सुशुभेन च ॥ २६।५५ ॥