Śrīkoṣa
Chapter 26

Verse 26.57

आवाहनविधिं सम्यक् प्रवक्ष्यामि महामुने ।
सौवर्णं राजतं पात्रं ताम्रं मृण्मयमेव वा ॥ २६।५७ ॥