Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 26
Verse 26.61
Previous
Next
Original
ॐ नमो ऽष्टकुलनागभूषणाय वैनतेयाय नागशोणितदिग्धाङ्गाय सुपर्णाय सप्तपातालवासिने पक्षिराजाय भगवद्वाहनाय गरुडाय त्रैलोक्यक्षोभणाय ब्रह्मादिचतुरक्षरानुसाराय(?)युगान्तबीजाय मातुरर्थे(?) शोकनाशाय हनहन(?)विघ्ननाशाय स्वाहा ।
Previous Verse
Next Verse