Śrīkoṣa
Chapter 26

Verse 26.65

गन्धादिभिः समभ्यर्च्य धूपदीपान्तमेव हि ।
ततः पटगतं बिम्बं शयानं गरुडस्य तु ॥ २६।६४ ॥