Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 26
Verse 26.66
Previous
Next
Original
लयमार्गेण संहृत्य पुनरुत्पादयेत् क्रमात् ।
पृथिव्यादिनि तत्त्वानि बीजादीने यथाक्रमम् ॥ २६।६५ ॥
Previous Verse
Next Verse