Śrīkoṣa
Chapter 26

Verse 26.66

लयमार्गेण संहृत्य पुनरुत्पादयेत् क्रमात् ।
पृथिव्यादिनि तत्त्वानि बीजादीने यथाक्रमम् ॥ २६।६५ ॥