Śrīkoṣa
Chapter 26

Verse 26.67

सवाचकानि विन्यस्य मन्त्रदेहं प्रकल्पयेत् ।
सकलीकरणं कृत्वा ध्यानमार्गेण देशिकः ॥ २६।६६ ॥