Śrīkoṣa
Chapter 26

Verse 26.71

मुखवासं प्रदायाथ होमकर्म समारभेत् ।
स्थण्डिलं तु चतुर्दिक्षु कृत्वा तत्र विधानतः ॥ २६।७० ॥