Śrīkoṣa
Chapter 26

Verse 26.72

वैष्णवाग्निं निधायात्र होमकर्म समारभेत् ।
समिदाज्येन चरुणा प्रत्येकं शतमष्ट च ॥ २६।७१ ॥