Śrīkoṣa
Chapter 26

Verse 26.73

आहुतीर्जुहुयुर्विप्राश्चत्वारः सममेव तु ।
दीक्षिता एव जुहुयुः सोत्तरीयाः स्वलङ्कृताः ॥ २६।७२ ॥