Śrīkoṣa
Chapter 26

Verse 26.77

विना होमं तु वा कुर्याद्गरुडस्थापनं मुने ।
ध्वजादन्यत्र कर्तव्यं चतुर्हेमं यथाक्रमम् ॥ २६।७६ ॥