Śrīkoṣa
Chapter 26

Verse 26.79

प्रवक्ष्यामि समासेन सुपुण्याहपुरःसरम् ।
पुण्याहं कारयित्वा तु ब्राह्मणैः सह मन्त्रवित् ॥ २६।७८ ॥