Śrīkoṣa
Chapter 4

Verse 4.7

वारुणी चैव माहेन्द्री आग्नेयी वायवी तथा ।
चतुर(चतस्र?)स्तु शिलाः प्रोक्ताः तासांलक्षणमुच्यते ॥ ४।७ ॥