Śrīkoṣa
Chapter 26

Verse 26.81

अष्टपत्रं लिखेत् पद्मं वस्त्रेणाच्छादयेत् पुनः ।
तदर्धं तण्डुलं चैव तस्यार्धं तिलमेव च ॥ २६।८० ॥