Śrīkoṣa
Chapter 26

Verse 26.89

तद्बाह्ये विन्यसेदष्टमङ्गलान्(!) परितस्तथा ।
अर्चयित्वा ततो होमं प्राच्यां च स्थण्डिले क्रमात् ॥ २६।८८ ॥