Śrīkoṣa
Chapter 26

Verse 26.94

होमं समाप्य विधिवत् कुम्भादावाहयेत् पटे ।
तं पटं प्रोक्षयित्वा तु हंसः शुचिषदि त्यृचा ॥ २६।९३ ॥