Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 26
Verse 26.96
Previous
Next
Original
सक्तुखण्डरसोपेतं(-तैः?) मुद्गान्नैश्च गुलौदनैः ।
भक्ष्यैश्च विविधैश्चान्यैः पूजयेत्तं खगेश्वरम् ॥ २६।९५ ॥
Previous Verse
Next Verse