Śrīkoṣa
Chapter 4

Verse 4.9

यस्याश्चोत्तरसंस्थायाः व्रीहिक्षेत्रं तु दक्षिणे ।
पश्चिमे क्षीरवृक्षाश्च सा माहेन्द्री प्रकीर्तिता ॥ ४।९ ॥