Śrīkoṣa
Chapter 26

Verse 26.103

एवं लक्षणसंयुक्ते कुम्भे चावाहयेद्बुधः ।
इन्द्रमग्निं यमं चैव निरृतिं वरुणं तथा ॥ २६।१०२ ॥