Śrīkoṣa
Chapter 26

Verse 26.106

भूतेशांश्च तथा सर्वान् सगणानाह्वयेत्ततः ।
मातॄश्चैव तथा दुर्गां ज्येष्ठां चैव सरस्वतीम् ॥ २६।१०५ ॥