Śrīkoṣa
Chapter 26

Verse 26.107

कान्तिं शान्तिं शुचिं मुद्रामुमां लक्ष्मीं तथैव च ।
सगणैः परिवारैश्च तान् नयेत् कुम्भतोयके ॥ २६।१०६ ॥