Śrīkoṣa
Chapter 26

Verse 26.108

ततस्त्वावाहयेद्देवान् कुमुदादींश्च नारद ।
तेषां च परिवाराणि प्रयत्नेनानयेद् घटे ॥ २६।१०७ ॥