Śrīkoṣa
Chapter 4

Verse 4.10

पलाशाः खदिरा वृक्षाः काश्मर्यः पुष्पर्(-यश्चैव?)दक्षिणे ।
तित्तिर्यश्च कपोताश्च गृध्राश्चैव वसाशनाः ॥ ४।१० ॥