Śrīkoṣa
Chapter 26

Verse 26.115

दक्षिणादिक्रमेणैव शाययेद्दक्षिणाशिरः ।
तन्मध्ये भेरिकां न्यस्य नवं लक्षणसंयुतम् ॥ २६।११४ ॥