Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 4
Verse 4.11
Previous
Next
Original
भ्रमराश्च वराहाश्च दृश्यन्ते यत्र सन्ततमद्म् ।
तोयमन्तर्गतां(तं?)स्वल्पां(ल्पं?)तामाग्नेयीम्प्रचक्षते ॥ ४।११ ॥
Previous Verse
Next Verse