Śrīkoṣa
Chapter 26

Verse 26.121

ग्रामराज्ञोश्च वृद्धिः स्यात् तथैव नगरादिषु ।
तस्मात् सर्वप्रयत्नेन भेरीं तां निशि ताडयेत् ॥ २६।१२० ॥