Śrīkoṣa
Chapter 26

Verse 26.125

सलाजं रजनीचूर्णं क्षीरं दधिसमन्वितम् ।
पूर्वमिन्द्रादिलक्ष्म्यन्तान् देवांस्तत्रैव पूजयेत् ॥ २६।१२४ ॥