Śrīkoṣa
Chapter 26

Verse 26.126

नालिकेरफलं चैव पञ्चद्रव्यसमन्वितम् ।
बल्यन्नमेतैः संयोज्य बलिदानं तु चोत्सवे ॥ २६।१२५ ॥