Śrīkoṣa
Chapter 26

Verse 26.127

क्रमेण कारयेत् पश्चात् पूर्ववद्धोमपूर्वकम् ।
ध्वजोत्थानं दिवा कुर्याद्रात्रावाहनमेव च ॥ २६।१२६ ॥