Śrīkoṣa
Chapter 26

Verse 26.129

हविषा बलिदानं तु कृत्वा द्वाराग्रपीठयोः ।
मध्ये हस्तसमां वेदिं मध्ये देवान् समर्चयेत् ॥ २६।१२८ ॥