Śrīkoṣa
Chapter 4

Verse 4.12

बिल्वश्लेष्मातकाकीर्णा तथा स्नुहिविभीतके ।
सृगाला यत्र दृश्यन्ते तथैव मृगतृष्णिका ॥ ४।१२ ॥