Śrīkoṣa
Chapter 26

Verse 26.134

तेषां नाम समुच्चार्य बलिं दद्याद्विचक्षणः ।
यावद्यागावसानं तु तिष्ठन्ति बलिदेवताः ॥ २६।१३३ ॥