Śrīkoṣa
Chapter 26

Verse 26.135

अत्र कश्चिद्विशेषो ऽस्ति देवतानां बलिक्रमे ।
ध्वजारोहणकाले वै चोत्सवेषु विशेषतः ॥ २६।१३४ ॥