Śrīkoṣa
Chapter 26

Verse 26.136

यागावसानं यावत्तु तावदैन्द्रादिकान् मुने ।
यावल्लक्ष्म्यवसानं तु मध्याह्ने क्रमयोगतः ॥ २६।१३५ ॥