Śrīkoṣa
Chapter 26

Verse 26.138

तेषां तु बलिकार्याणि विष्णोः प्रीतिकरं शुभम् ।
अङ्कुरोत्सवकालान्ते उत्सवार्थं महामुने ॥ २६।१३७ ॥