Śrīkoṣa
Chapter 26

Verse 26.143

तस्मात् सर्वप्रयत्नेन आवाहनबलिं कुरु ।
आनीय गरुडं वेश्म कृत्वा चैव प्रदक्षिणम् ॥ २६।१४२ ॥