Śrīkoṣa
Chapter 26

Verse 26.145

तदग्रं दक्षिणे स्थाप्य मूलमुत्तरतो न्यसेत् ।
विमाने पश्चिमद्वारे ऽप्युत्तरे शाययेद्गुरुः ॥ २६।१४४ ॥